________________
सप्तम अध्याय
१७१
मुसावाआ' मेढी मंस्सू मसाणं रणं, रत ... रअणं राइक, राअकेरं, रायक राउलं, राअउलं, राई, रत्ती रुएणं रुक्खो .. रणं२ रिच्छो, रिक्खो
मृषावाक मेथिः श्मश्रु श्मशानम् रक्तम् रत्नम् राजकीयम् राजकुलम् रात्रिः रुदितम् वृक्षः अरण्यम् ऋक्षः
१. वही। २. 'मेथिशिथिर'.." हेम० १. २१५. ३. वक्रादावन्तः। हेम० १.२६. तया 'आदेः श्मश्रु" हेम० २.८६. ४. वर० ३. ६. तथा श्रादेः श्मश्रुश्मशाने । हेम० २. ८६. ५. केन दिण्णादयः । वर० ८. ६२. ... ६. रयणं । 'क्ष्माश्लाघा...' हेम० २. १०१ तथा रअणं । 'क्लिष्ट
शिष्ट..' वर० ३.६०. ७. परराजभ्यां कडिको च । हेम० २. १४८. . .....
८. 'लुग्भाजनदनुजराजकुले..' हेम. १. २६७... . : ९. रात्री का। हेम. २. ८८ तथा हेम० २. ८...: .
१०. क्तेन दिण्णादयः वर० ८. ६२. “११. वर० १.३२, ३.३१.; हेम० २. १२७: .. . १२. वालाचरण्ये लुक् । हेम० १. ६६. १३. रिः केवलस्य । हेम० १. १४० तथा ऋक्षे वा. हेम. २. १९.