________________
सप्तम अध्यायः
परोप्पर
परस्परम् पारकं, पारिक, पारकेरं, पाराकेर । परकीयम् पेरन्तो, पज्जन्तो
पर्यन्तः पल्लट्ट, पल्लत्थं .
पर्यस्तम् पल्लाणं, पडायाणं
पर्याणम् पलिअं, पलिल
पलितम् पल्लङ्कों, पलिअंको
पल्यङ्कः पाअवडणं, पावडणं.
पादपतनम् पावीडं, पाअवीड
पादपीठम् पहिहो°
पान्थः (पथिकः) पापर्द्धिः
पारद्धी
१. 'नमस्कारपरस्परे..." हेम० १. ६२.. २. 'परराजभ्या ..." हेम० २.१४८. ३. एतः पर्यन्ते । हेम० २. ६५. ४. पर्यस्ते थठौ। हेम० २. ४७ तथा 'पर्यस्तपर्याण...' हेम० २. ६८. ५. पर्याणे डा वा । हेम० १. २५२. 'पर्यस्तपर्याण...' हेम० २. ६८ ६. पलिते वा । हेम० १. २१२. ०७. पल्लको इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च । पलिअंको
इत्यपि चौर्यसमत्वात् । देखो-पर्यस्तपर्याणसौकुमार्ये लः।
हेम० २.६८. ८. 'दुर्गादेव्युदुम्बरपादपतन...' हेम० १. २७०. ९, 'दुर्गादेव्युदुम्बरपादपतन" हेम० १. २७०. १०. पथोणस्येकट-पहिरो । हेम० २. १५२. ११. पापौ रः । हेम० १. २३५.