SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सप्तम अध्यायः परोप्पर परस्परम् पारकं, पारिक, पारकेरं, पाराकेर । परकीयम् पेरन्तो, पज्जन्तो पर्यन्तः पल्लट्ट, पल्लत्थं . पर्यस्तम् पल्लाणं, पडायाणं पर्याणम् पलिअं, पलिल पलितम् पल्लङ्कों, पलिअंको पल्यङ्कः पाअवडणं, पावडणं. पादपतनम् पावीडं, पाअवीड पादपीठम् पहिहो° पान्थः (पथिकः) पापर्द्धिः पारद्धी १. 'नमस्कारपरस्परे..." हेम० १. ६२.. २. 'परराजभ्या ..." हेम० २.१४८. ३. एतः पर्यन्ते । हेम० २. ६५. ४. पर्यस्ते थठौ। हेम० २. ४७ तथा 'पर्यस्तपर्याण...' हेम० २. ६८. ५. पर्याणे डा वा । हेम० १. २५२. 'पर्यस्तपर्याण...' हेम० २. ६८ ६. पलिते वा । हेम० १. २१२. ०७. पल्लको इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च । पलिअंको इत्यपि चौर्यसमत्वात् । देखो-पर्यस्तपर्याणसौकुमार्ये लः। हेम० २.६८. ८. 'दुर्गादेव्युदुम्बरपादपतन...' हेम० १. २७०. ९, 'दुर्गादेव्युदुम्बरपादपतन" हेम० १. २७०. १०. पथोणस्येकट-पहिरो । हेम० २. १५२. ११. पापौ रः । हेम० १. २३५.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy