SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ૧૬૪ श्रीयोनिस्तवः टि० कूर्मपृष्ठमिवोन्नतायां योनावुत्तमनरा उत्पद्यन्ते । शेषनराः संयुक्तपत्रद्वयाकारयोनौ । स्त्रीरत्ने च शङ्खावर्ता योनिः, सा च नियमाद्गर्भविनाशिनी ॥ ५ ॥ मुच्छंडजराउब्भिअ-संसेउववायपोअरसय तसा । मूलग्गपोरखंधा-बीयरुहा मुच्छ वणजोणी ॥ ६ ॥ टि० मूर्छाण्डजरायूद्भिद(द्रेद)संस्वेदोपपातपोतरसजास्त्रसाः, एतावता अष्टौ योनयः । तत्र मूर्छजाः शलभपिपीलिकामक्षिकादयः १ अण्डजाः पक्ष्यादयः २ जरायुजा गोमनुष्यादयः ३ उद्भेदजाः खञ्जरीटादयः ४ संस्वेदजा यूकादयः ५ औपपातिका देवादयः ६ पोतजा जरायुरहिता हस्त्यादयः ७ रसजा दध्यादिषु कृम्यादयः ८ मूलाग्रपर्वस्कन्धबीजरुहाः । एतावता चतस्र एता मूर्छा चेति पञ्च वनस्पतियोनयः ॥ ६ ॥ चउदस मणुअनिगोए, भूजलपवणग्गि जोणि सगलक्खा । चउ तिरिअनारयसुरे, दु दु विगले दस परित्तवणे ॥७॥ चुलसीइलक्खजोणिसु, इअ समवन्नाइ जोणिबहुलक्खे । इक्विक्का उ भमिओ, कुलकोडिलक्ख पूरंतो ॥ ८ ॥ टि० चतुर्दश लक्षा मनुष्येषु निगोदेषु च । लक्षाः सर्वत्र योज्यन्ते ॥ ७ ॥ समवर्णगन्धरसस्पर्शेषु योनिबहुलक्षेषु सत्स्वपि विभिन्नवर्णगन्धरस स्पर्शाश्चतुरशीतिलक्षयोनयः स्युः । तेष्वेकैकस्यां योनिजातौ बहवः कुलकोटिलक्षा इति । योनय उत्पत्तिस्थानानि, कुलानि च योनिप्रभवानि । तथाहि-यथैकस्मिन् छगणपिण्डे कृमीनां वृश्चिकादीनां च बहूनि कुलानि, तथैकस्यामपि योनौ भिन्नजातीयानि प्रभूतानि कुलानीति ॥ ८ ॥ कुलकोडिलक्ख तिन्नि उ, जलणंमि वर्णमि अट्ठवीसाओ । सत्त जले सग पवणे, अद्धत्तेरस जलयरेसु ॥ ९ ॥ १. मूलादीन्येव बीजान्युत्पत्तिकारणानि तेन मूलबीया इत्यदिव्यपदेशश्च ।
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy