SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अथ वैयाकरण भूषणसारस्थ कारिकाणामकारादिक्रमेणानुक्रमणिका । कारिकारम्भः । का०अं० पृष्ठम् २७ २२८ ५० ३४५ aagarवित्याह अत्रार्धजरतीयंस्यात् अथादेशा वाचकाश्चेद् अनेकव्यक्त्यभिव्यड्या ६४ ३९८ ७२ ४३५ ४१ ३०९ अभावोवा तदर्थस्तु अभेदश्चात्र संसर्ग ५३ ३५३ ५६ ३६३ १९ १०५ ६० ३७५ ३४ २४९ ३८ २९६ अभेदैकत्वसङ्ख्याया अविग्रहागतादिस्था अव्ययकृत इत्युक्तेः षष्ठयर्थ बहु असारनुमानेन अस्त्यादावपि धर्म्यशे आख्यातं तद्धितकृतोः आख्यातशब्दे भागाभ्याम् १४ आश्रयोवधिरुद्देश्यः इत्थं निष्कृष्यमाणम् इन्द्रियाणां स्वविषये १२ ८३ ३५ २७१ ८८ कृत्वोऽर्थाः क्त्वातुमुन् वस्युः कैश्विद्वयकय एवास्या ' २४ १४७ ७४ ४३९ ३७ २७५ ६९ ४२२ ४ ४८ २५ २०३ उपेयप्रतिपत्यर्था उत्सर्गोऽयं कर्मकर्तृ एकं द्विकं त्रिकं चाथ औपाधिकोवाभेदोऽस्तु कथं कर्तुं वाच्यत्वम् कल्पितानानुपाधित्वम् ७० ४२७ ७१ ४३२ ६३ ३९२ ९ ७५ ६ ५९ किंकार्य पचनीयं चेत् किंत्तूत्पादनमेवातः क्रीडायांणस्तदस्यास्ति कृत्तद्धितसमासेभ्यः ५५ ३५६ ४९ ३४४ २० १०८ ७२ ४३५ कारिकारम्भः । घटेनेत्यादिदिषु नहि चकारादिनिषेधोऽथ जायन्ते तज्जन्यबोध ४३ ३२५ तथान्यत्र निपातेsपि तथाचभावेन तस्मात्करोतिर्धातोः स्यात् ८ १७ १०० ६७ ४२ ११ ४० ३०७ ३३२ ६४ ३९६ ४७ ३३५ ४८ ३३८ द्योतकः प्रादयो न धात्वर्थे च क्रियात्वञ्च नञ्समासे चापरस्य नन् समासे चापरस्यद्योत्यम् ४६ नामार्थयोरभेदोऽपि निपातानां वाचकत्वम् निपातत्वं परेषां यत् निर्वत्येंच विकार्येच पञ्चकोशादिवद् पदार्थः सदृशान्वेति पदेन वर्णा विद्यन्ते पर्यवस्यच्छाब्दबोधः प्रदेय एववाशक्तिः प्रयोगोपाधिमाश्रित्य ५१ ३४७ ७ ६१ ६९ ४२२ ४४ ३२८ ६८ १११ ३६ २७२ ५४ ३५४ १ ७ फणिभाषितभाष्याब्धेः फलव्यापारयोर्धातुः फलव्यापारयोस्तत्र फलव्यापारयोरेक बहूनां वृत्तिधर्माणां भाट्टास्तेऽपीत्थमेवाहुः ६७ ४०९ ३३ २४१ ३१ २३७ भेदः संसर्ग उभयं भेद्यभेदकसम्बन्धोपाधि भौतपूर्व्यात्सोऽपि यदिपक्षेऽपि वत्यर्थः का० अं० पृष्ठम् ६५ ४०० ३३ २४७ ५२ ३४७ २ ३२३ ८२ ७ ३ ४७ १३ ८६ २१ ११० ३० २३७ १८ १०४
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy