________________
9२]
[ हैम-शब्दानुशासनस्त्र
ईयो वा स्यात्
अश्वीयम्-आश्वम् ॥१९॥ पर्खा चण् । ६ ॥ २ ॥२०॥
पर्धाः
समूहे ड्वण स्यात् ।
पार्श्वम् ॥२०॥ ईनोऽहः क्रतौ । ६।२।२१। अहः समूहे क्रतौ ईनः स्यात् ।
अहीनः क्रतुः, आझमन्यत् ॥२१॥ पृष्ठाद् यः।६।२।२२॥ पृष्ठात् समूहे
ऋतौ