________________
[५३७
स्वोपश-लघुवृत्तिः] स्थेष्ठः, स्थेयान् , स्फापयति वरिमा, गरिमा बंहिमा त्रपिमा
द्राधिमा, वर्षिमा, वृन्दिमा ॥३८॥ पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः
।७।४ । ३९ । एषाम् ऋतः इम्नि ण्यादौ च र: स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः प्रथीयान् एवं-दिमा भ्रशिमा क्रशिमा
द्रढिमा परिवढिमा ॥ बहोर्णीष्ठे भूय् । ७ । ४ । ४० । भूययति भूयिष्ठः ॥४०॥ भूलक चेवर्णस्य । ७। ४ । ४१ । ।