SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ [५३७ स्वोपश-लघुवृत्तिः] स्थेष्ठः, स्थेयान् , स्फापयति वरिमा, गरिमा बंहिमा त्रपिमा द्राधिमा, वर्षिमा, वृन्दिमा ॥३८॥ पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः ।७।४ । ३९ । एषाम् ऋतः इम्नि ण्यादौ च र: स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः प्रथीयान् एवं-दिमा भ्रशिमा क्रशिमा द्रढिमा परिवढिमा ॥ बहोर्णीष्ठे भूय् । ७ । ४ । ४० । भूययति भूयिष्ठः ॥४०॥ भूलक चेवर्णस्य । ७। ४ । ४१ । ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy