________________
५२२ ]
औः न स्यात् ।
श्वाभस्त्रम् ॥ ११ ॥
पदस्यानिति वा । ७ । ४ । १२ ।
पदशब्दान्तस्य श्वादेः इदादिवर्जे णिति तद्धिते
[ हैम-शब्दानुशासनस्य
वः प्राग् औद् वा स्यात्
श्वापदम् शौवापदम् अनितीति किम् ? श्वापदिकः ॥ १२ ॥
प्रोष्ठ भद्राज्जाते । ७ । ४ १३ ।
आभ्यां परस्य
पदस्य
उत्तरपदस्य स्वरेषु
आदेः स्वरस्य