________________
५२०]
[हैम-शब्दानुशासनस्स वृद्धि प्राप्तौ तस्मादेव यः प्रार ऐत् स्यात्
ब्णिति तद्धिते । नैयग्रोधो दण्डः केवलस्येति किम् ?
न्याग्रोधमूलाः शालयः ॥ ७ ॥ न्यकोर्वा । ७।४।८। न्यको तद्धिते ब्णिति यः प्राग् ऐद् वा स्यात्
नैयङ्कवम्
___न्याङ्कवम् ॥ ८॥ न अ-स्वाङ्गादेः।७।४।९। बान्तस्य स्वाङ्गादेश्च ब्णिति तद्धिते
वः प्राग