________________
[३५”
खोप-लघुवृत्तिः] अपत्ये एयञ् स्यात् ।
कामण्डलेयः ॥८३॥ गृष्ट्यादेः। ६ । १। ८४।
अपत्ये एयञ् स्यात् ।
गाष्टेयः, हाप्यः ॥४॥ वाडवेयो वृषे। ६ । १। ८५। बडवायाः वृषेऽर्थे एयञ्-एयण वा निपात्यते।
वाडवेयः ॥८५॥ रेवत्यादेरिकण । ६ । १ । ८६ ।
अपल्ये
इकण स्यात् । रेवतिका, अपाEिRRHE