________________
स्वोपज्ञ -लघुवृत्तिः ] पाण्डवादेश्च परो यो भूमिः
तदन्ताद् अत् समासान्तः स्यात् । द्विभूमम्
पाण्डुभूमम्,
उपसर्गादध्वनः । ७ । ३ । ७९ ।
उपसर्गाद् धातुयोम्यात् प्रादेः परात् अध्वनो
भत्
उदग्भूमम्, कृष्णभूमम् ॥
अत् समासान्तः स्यात् । प्राध्वौ रथः ॥७९॥
वदन्तात्
समवाऽन्धात् तमसः । ७ । ३ । ८० ।
एभ्यः परो यः
तमस्
[ ४७९
समासान्तः स्यात् ।