SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४६४ ] एतदर्थात् स्वार्थे द्रिः व्यङ् वा स्यात् । शाबर्यः । शबराः, पौलिन्धः पुलिन्दाः । पक्षे शबरः । सङ्घादिति किम् ? वागुरः ।। ६२ ।। वाही के ष्वत्राह्मण राजन्येभ्यः । ७ । ३ । ६३॥ एषु यः शस्त्रजीविसङ्गो ब्राह्मणराजन्यवर्जः तदर्थात् [ हैम-शब्दानुशासनस्य स्वार्थे द्रिः व्यटू स्यात् । कौण्डिविश्यः, कुण्डीविशाः । अ-ब्राह्मणेत्यादीति किम् ? गौपालि: राजन्यः ॥ ६३ ॥ वृकात् टेण्यण् । ७ । ३ । ६४ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy