________________
४६४ ]
एतदर्थात् स्वार्थे
द्रिः व्यङ् वा स्यात् ।
शाबर्यः । शबराः, पौलिन्धः पुलिन्दाः ।
पक्षे शबरः । सङ्घादिति किम् ? वागुरः ।। ६२ ।।
वाही के ष्वत्राह्मण राजन्येभ्यः । ७ । ३ । ६३॥
एषु यः शस्त्रजीविसङ्गो ब्राह्मणराजन्यवर्जः
तदर्थात्
[ हैम-शब्दानुशासनस्य
स्वार्थे
द्रिः व्यटू स्यात् ।
कौण्डिविश्यः, कुण्डीविशाः । अ-ब्राह्मणेत्यादीति किम् ? गौपालि: राजन्यः ॥ ६३ ॥
वृकात् टेण्यण् । ७ । ३ । ६४ ।