________________
[ हैम-शब्दानुशासनस्य
नित्यम् अण् स्यात् । व्यावक्रोशी, साङ्कोटिनम् ॥ ५८ ॥
विसारिणो मत्स्ये । ७ । ३ । ५९ ।
'४६२]
अस्मात् मत्स्यार्थात् स्वार्थे
अण् स्यात् । गैसारिणो मत्स्यः ॥ ५९ ॥
पूगादमुख्यकात यो द्रिः । ७ । ३ । ६० ।
नानाजातीयाः अनियतवृत्तयः
अर्थकामप्रधानाः
सङ्घाः
पूगाः ।
तदर्थात्
स्वार्थे
व्यः द्रिः स्यात्