SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५२ ] ऋवर्णान्तो वर्णान्ताभ्यां परस्य अनुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्य आदेः [ हैम-शब्दानुशासनस्य मातृयः, मातृकः, मातृलः, लुक् स्यात् लुकि तु सति प्रकृतेः प्रकृतिः । वायुयः, वायुकः, वायुल: । स्वरादेरिति किम् ? मद्रबाहुकः ।। ३७ ॥ यदुत्तरपदं तस्य लुक्युत्तरपदस्य कप्न् । ७ । ३ । ३८ । नृ-नाम्नो " ते लग् वा" इति लुकि सति ततः कर्पून् स्यात्, अनुकम्पायां गम्यायाम् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy