________________
४५२ ] ऋवर्णान्तो वर्णान्ताभ्यां परस्य अनुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्य आदेः
[ हैम-शब्दानुशासनस्य
मातृयः, मातृकः, मातृलः,
लुक् स्यात् लुकि तु सति प्रकृतेः प्रकृतिः ।
वायुयः, वायुकः, वायुल: । स्वरादेरिति किम् ?
मद्रबाहुकः ।। ३७ ॥
यदुत्तरपदं
तस्य
लुक्युत्तरपदस्य कप्न् । ७ । ३ । ३८ ।
नृ-नाम्नो
" ते लग् वा" इति लुकि सति
ततः कर्पून् स्यात्,
अनुकम्पायां गम्यायाम् ।