________________
४२२]
[हैम-शब्दानुशासनस्य कृषौ इति किम् ?
द्वितीयं पटं करोति ॥१३५॥ सङ्ख्याऽऽदेर्गुणात् । ७ । २ । १३६ । सङ्खयायाः आधावयवात् परो यो गुणः तदन्तात्
कृग्योगे
कृषि-विषये डाच् स्यात् ।
द्विगुणा करोति क्षेत्रम् ॥१३६॥ समयाद् यापनायाम् । ७। २ । १३७ । अस्मात् कालक्षेपे गम्ये
कृग्योगे
डाच् स्यात् । समया करोति
कालं क्षिपतीत्यर्थः ॥१३७॥