SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ स्वापक्ष-लघुवृत्तिः] मत्व इन्नेव स्यात् चेद् ब्रह्मचार्यर्थः। वर्णी ब्रह्मचारीत्यर्थः। वर्णवानन्यः ॥६९॥ पुष्कराऽऽदेर्देशे । ७। २ । ७० । पभ्यो मत्वये इन्नेव स्यात् , देशेऽये । - पुष्करिणि, पबिनी। .. देश इति किम् ? पुष्करवान् हस्ती ॥७॥ सूक्त-साम्नोरीयः।७।२ । ७१ । सूक्ते साम्नि च अर्थे मत्वर्थे ईयः स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy