________________
२४]
[हैम-शब्दानुशासनस्य __ लुक् चाऽन्तादेशः।
क्रौष्टायनः, शालङ्कायनः ॥ ५६ ।। दर्भ-कृष्णाऽग्निशर्म-रण--शरदत्-शुनका आग्रायण-ब्राह्मण-वार्षगण्य वाशिष्ठ
भार्गव-वात्स्ये । ६ । १ । ५७ ।
यथासङ्ख्यं एषु वृद्धषु
आयनण स्यात् दार्भायणः-आग्रायणश्चेत्, काति-माला, आग्निशर्मायणः-वार्षगण्यः, राणायन:-वाशिष्ठः, शारद्वतायन:-भार्गवः,
शौनकायनः-वात्स्यः ॥ १७ ॥ जीवन्त-पर्वताद् वा । ६ । १ । ५८ । आभ्यां