SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २४] [हैम-शब्दानुशासनस्य __ लुक् चाऽन्तादेशः। क्रौष्टायनः, शालङ्कायनः ॥ ५६ ।। दर्भ-कृष्णाऽग्निशर्म-रण--शरदत्-शुनका आग्रायण-ब्राह्मण-वार्षगण्य वाशिष्ठ भार्गव-वात्स्ये । ६ । १ । ५७ । यथासङ्ख्यं एषु वृद्धषु आयनण स्यात् दार्भायणः-आग्रायणश्चेत्, काति-माला, आग्निशर्मायणः-वार्षगण्यः, राणायन:-वाशिष्ठः, शारद्वतायन:-भार्गवः, शौनकायनः-वात्स्यः ॥ १७ ॥ जीवन्त-पर्वताद् वा । ६ । १ । ५८ । आभ्यां
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy