________________
[१९४
स्खोपक्ष-लघुवृत्तिः] मालायाः क्षेपे । ७।२।६४ ।
मत्वर्थे
इन्नेव स्यात् ।
माली।
क्षेप इति किम् ? मालावान् ॥६४॥ धर्म-शील-वर्णान्तात् । ७२ । ६५ । धर्माधन्तात्
मत्वर्थे
इन्नेव स्यात् । मुनिधर्मी, पत्तिशीली,
ब्रामणवर्णी ॥६५॥ बाहूर्वादेर्बलात् । ७।२।६६ । बाहु-ऊरुपूर्वाद् बलात्
मत्वथे . - इन्नेव स्यात् ।
बाहुबली,
अरुबली ॥६६॥