________________
[हैम-शब्दानुशासनस्य पिच्छिला, पिच्छवान् ,
उरसिलः ॥२८॥ नोऽङ्गाऽऽदेः। ७ । २ । २९ । एभ्यो
मत्वर्थे
नः स्यात् । अङ्गनाचार्वङ्गी स्त्री,
पामनः, पामवान् ॥२९॥ शाकी-पलालीदवा ह्रस्वश्च ७।२।३०
। मत्वर्थे
न स्यात् तधोगे च एषां हस्वः।
महच्छाकं पलाले च शाकी, पलाली, दईव्याधि शाकिनः शाकीमान् , पलालिनः, दर्गुणः ॥३०॥