________________
|| द्वितीयः पादः ॥ तदस्याऽस्त्यस्मिन्निति मतुः । ७ । २ । १ । तदिति स्यन्ताद्, अस्येति षष्ठ्यर्थे अस्मिन्निति ङयथ
वा मतुः स्यात्, चेत् स्यन्तस् अस्तीति ।
गोमान् वृक्षवान् गिरिः ।
अस्तीति किम् ? गावोऽस्याssसन् । इते: यो
भूमादौ मत्वादयः ॥ १ ॥
आ यात् । ७ । २ । २ ।
" रूपात् प्रशस्ताऽऽहतात्" (७-२-५४ ) इति
आ-यविधेः वक्ष्यमाणप्रकृतिभ्यो