SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [३५५ निपात्यते, अन्वेष्टा चेत् । अनुपदी गवाम् ॥१७॥ दाण्डाजिनिकाऽऽयः-शूलिक-पार्श्व कम् । ७।१।१७१ । एते यथायोगं इकण-कान्ताः निपात्या, अन्वेष्टरि अर्थे । दाण्डाजिनिको दाम्भिकः, आयःशूलिका तीक्ष्णोपायः अर्थान्वेष्टा, पार्श्वका अनृपायः, स एव ॥१७१॥ क्षेत्रेऽन्यस्मिन् नाश्ये इयः ।७।१।१७२। क्षेत्रान्निदें शात् ङयन्तात् अन्योपाधिकात् नाश्येऽथे
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy