________________
३५० ]
तद्वत् षष्ट्यादेः सङ्ख्या पूरणे
तमद् स्यात् । षष्टितमः, सप्ततितमः । असङ्ख्याऽऽदेरिति किम् ?
[ हैम-शब्दानुशासनस्थ
एकषष्टः ।। १५८ ।।
नो मटू । ७ । १ । १५९ । अ-सङ्ख्यादेः
नान्तायाः
सङ्ख्यायाः
सङ्ख्यापूरणे
मट्टू स्यात् । पञ्चमी ।
अ-सङ्ख्यादेरित्येव १
द्वादशः ।। १५९॥
पित् तिथद् बहु-गण-पूग-संघात् । ७११/१६०।
एभ्यः