________________
[हैम-शब्दानुशासनस्य मेये
___ अतुः स्यात् , तद्योगे च अनयोः यथासङ्ख्यं इय-झियौ स्याताम् । इयान् ,
कियान् पटः ॥१४॥ यत्तत्-एतदो डावादिः ।७।१।१४९। एभ्यः स्यन्तेभ्यः मानार्थेभ्यः षष्ठयर्थे मेये
अतुः डावादिः स्यात् । यावान् ... ..तावान्
एतावान्
धान्यराशिः ॥१४९॥ यत्-तत्-किमः सङ्ख्यामा डतिर्वा
।७।१।१५०॥