________________
स्वोपक्ष-लघुवृत्तिः] ___[१९
अञ् स्यात् ।
वैदः, और्वः ॥४१॥ गर्गादेर्यञ् ।६। १ ।१२। एभ्यः षष्ठयन्तेभ्यः वृद्धेऽपत्ये यञ् स्यात् । गाग्यः।
वात्स्यः ॥४२॥ मधु-बभ्रोब्राह्मण-कौशिके । ६।१।४३। आभ्यां यथासङ्ख्यं ब्राह्मणे कौशिके च वृद्ध-अपत्ये यञ् स्यात् । माधव्यो ब्राह्मणः,
बाभ्रव्यः कौशिकः ॥४३॥ कपि-बोधाद् आङ्गिरसे । ६ । १ । ४४ ।