SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृतिः ] ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥ १४२ ॥ मानादसंशये लुप् । ७ । १ । १४३ । मानार्थ एव साक्षाद् • यः प्रमाणशब्दो हस्त - वितस्त्यादिः न तु रज्ज्वादिः, तस्मात् प्रस्तुतस्य मात्रडादेः असंशये गये लुप् स्यात् । हस्तः, वितस्तिः । मानादिति किम् ? ऊरुमात्रं जलम् । अ - संशय इति किम् ? शममात्रं स्यात् ॥ १४३ ॥ द्विगोः संशये च । ७ । १ । १४४ । मानान्तात् द्विगोः [ ३२४१
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy