________________
स्वोपश- लघुवृतिः ]
ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥ १४२ ॥
मानादसंशये लुप् । ७ । १ । १४३ ।
मानार्थ एव साक्षाद् • यः प्रमाणशब्दो हस्त - वितस्त्यादिः न तु रज्ज्वादिः,
तस्मात् प्रस्तुतस्य मात्रडादेः असंशये गये
लुप् स्यात् ।
हस्तः, वितस्तिः । मानादिति किम् ? ऊरुमात्रं जलम् । अ - संशय इति किम् ?
शममात्रं स्यात् ॥ १४३ ॥
द्विगोः संशये च । ७ । १ । १४४ ।
मानान्तात्
द्विगोः
[ ३२४१