SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३१०] [हैम-शब्दानुशासनस्य असमासविषयाभ्यां तस्य भावे कर्मणि च अण् स्यात् । पौरुषम् , पुरुषत्वम् , पुरुषता, एवं हार्दम् । असमास इति किम् ? परमपुरुषत्वम् , परमपौरुषमिति मा भूत् । ७०॥ श्रोत्रियाद् यलुक च । ७।१ । ७१ । अस्मात् तस्य भावे कर्मणि च अण् स्यात् तद्योगे च यस्य लुक् च । श्रौत्रम्, श्रोत्रियत्वम्, श्रोत्रियता, श्रोत्रियकम् ॥७१॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy