________________
३१०]
[हैम-शब्दानुशासनस्य असमासविषयाभ्यां तस्य भावे कर्मणि च अण् स्यात् । पौरुषम् , पुरुषत्वम् ,
पुरुषता, एवं हार्दम् । असमास इति किम् ? परमपुरुषत्वम् ,
परमपौरुषमिति मा भूत् । ७०॥ श्रोत्रियाद् यलुक च । ७।१ । ७१ । अस्मात् तस्य भावे कर्मणि च अण् स्यात् तद्योगे च
यस्य लुक् च । श्रौत्रम्,
श्रोत्रियत्वम्,
श्रोत्रियता,
श्रोत्रियकम् ॥७१॥