________________
३०६ ]
वाणिज्यम्,
दूत्यम्,
दूतत्वम्,
दूतता, दौत्यम् ॥६३॥ स्तेनात् नलुक् च । ७ । १।६४।
स्तेनात्
तस्य
भावे कर्मणि च
यः स्यात्, तद्योगे च
[ हैम-शब्दानुशासनस्य
स्तेयम्, स्तेनत्वम्, स्तेनवा
नस्य लुक् ।
स्तैन्यम् ॥६४॥ कपि ज्ञातेरेयण् । ७ । १ । ६५ ।
आभ्यां