________________
स्वोपश-लघुवृत्तिः]
[२९१ यः स्यात् । कम्बल्यम् ऊर्णापलशतम् । नाम्नीति किम् ?
कम्बलीया ऊर्णा ॥३४॥ तस्मै हिते । ७ । १ । ३५। तस्मै इति चतुर्थ्यन्तात् हितेऽर्थे यथाऽधिकृतं प्रत्ययः स्यात् । वत्सीयः, आमिक्ष्यः, आमिक्षीयः,
युग्यः ॥३५॥ न राजाऽऽचार्य-ब्राह्मण-वृष्णः ।७।१ । ३६॥ एभ्यः चतुर्थ्यन्तेभ्यो हिते