________________
स्वोपक्ष-लघुवृत्तिः].
[२८९ आ-तदः अर्थेषु यः स्यात् । शकव्यं दारु, युग्य,
हविष्यम् ॥३०॥ नामेन चा-ऽदेहांशात् । ७।१ । ३१ । अ-देहांशार्थात् नामे आतदोऽर्थेषु यः स्यात् न चाऽस्य । नभ्योऽक्षः। अ-देहांशादिति किम् ?
नाभ्यं तैलम् ॥३१॥ न्चोधसः । ७।१ । ३२। आ-तदः अर्थेषु