________________
२५६]
[हैम-शब्दानुशासनस्य इबाट स्यात् ।
सिकी, अद्धिकी ॥ १३५ ॥ सहस्र-शतमानादण् । ६ । ४ । १३६ ।
आभ्याम
आईदथे
अण् स्यात् ।
सहस्त्रा, शासनामः ॥१३६ ।। शाद बाइस् । ६।४। १३७ । आऽईदथे वा अञ् स्यात् ।
शौर्पम्-शौप्पिकम् ॥ १३७ ॥ वसनात् । ६ । ४ । १३८ । आऽईदर्थे । अञ् स्यात् ।
‘वासनम् ।। १३८ ॥ विंशतिकात् । ६।४।१३९ । आऽई दर्थे अञ् स्यात् ।