________________
[हैम-शब्दानुरपस्तस्य
पाष्टिकम् ॥ १३०॥ शतात् केवलादतस्मिन् येकौ ।।११३१॥ शतात् केवलात् आऽई दर्थे य-कौ स्याताम् स चेदर्यः
प्रकृत्यर्थात् माऽभिन्नः। शत्वम् , शतिकम् । केवलादिति किम् ? द्विशतकम् । अ-तस्मिन्निति किम् ?
शतकं स्तोत्रम् ॥ १३१॥ वाऽतोरिकः। ६ । ४ । १३२ । अत्वन्तसङ्ख्यायाः आई दर्थे
इको वा स्यात् ।
यावतिकम् ।
यावत्कम् ।। १३२॥