________________
२४८]
[ हैम-शब्दानुशासनस्य
चूडाऽऽदिभ्योऽण् । ६ । ४ । ११९ ।
एभ्यः
तदस्य प्रयोजनमितिविषये
अण् स्यात् । चौडं श्राद्धम् ॥ ११९ ॥ विशाखाऽऽषाढात मन्थ- दण्डे | ६ |४| १२० |
आभ्यां
तदस्य प्रयोजनमितिविषये यथासङ्ख्यं मन्थे दण्डे चार्थे
अण् स्यात् । वैशाखी मन्थः,
आषाढो दण्डः ॥१२०॥
,
उत्थापनाऽऽदेरीयः । ६ । ४ । १२१ ।
एभ्यः
तदस्य प्रयोजनमितिविषये ईयः स्यात् ।