________________
..
-..
.
mirror
..........
-हम-शब्दानुशासनस्य
२४६] ईनञ् च । ६।४।११४॥ मासाद्
भूतेऽथे
इनञ् यश्च स्यात् वयसि गम्ये। मासीन:-मास्यः
शिशुः ॥ ११४॥ षण्मासाद य-यण-इकण् । ६ । ४।११५। अस्मात् कालार्थाद् भूतेऽर्थे एते स्युः, वयसि गम्ये। षण्मास्यः, पाण्मास्यः, पाण्मासिक
शिशुः ॥ ११५ ॥ सोऽस्य ब्रह्मचर्य-तस्तोः ।६।४।११६ ।