________________
२४४]
[ईम-शब्दानुशासनस्य राज्याधन्तात समान्ताच्च द्विगोः तेन निवृत्ते इत्यादि पञ्चकविषये।
ईनो वा स्यात् । द्विरात्रीणः-द्वैरात्रिका द्वयहीनः यक्षिकः। द्विसंवत्सरीण द्विसांवत्सरिकः ।
द्विसमीन:-द्वैसमिकः ॥ ११० ॥ वर्षादश्च वा । ६।४।१११। कालवाचिवान्ताद् : द्विगोः तेन निवृत्ते इत्यादिपञ्चक-विषये
ईनः अश्च वा स्यात् ।
द्विवर्षः
द्विवर्षीणः, द्विवार्षिकः ॥ ११ ॥