________________
२४२ ] तमिति द्वितीयान्तात् कालार्थाद् भाविनि
भूते च अर्थ
चतुर्थ्यन्तात् काळार्थाद्
तस्मै भृताऽधीष्टे च । ६ । ४ । १०७ ।
तस्मै इति
[ हैम-शब्दानुशास
मासिकः
इकण स्यात् । मासिक उत्सवः ॥ १०६॥
भृते अधीष्टे च अर्थ
कर्मकरः
इकण् स्यात् ।
उपाध्यायो वा ॥ १०७ ॥ षण्मासादवयसि येकौ । ६ । ४ । १०८ ।