SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४० ] तेनेति तृतीयान्ताद् हस्ताद् देये कार्ये च यः स्यात् । हस्त्यम् ॥ १०१ ॥ शोभमाने । ६ । ४ । १०२ । टान्तात् शोभमाने इकण स्यात् । [ हैम-शब्दानुशासनस्य कार्णवेष्टकिकं मुखम् ॥ १०२ ॥ कर्म-वेषाद् यः । ६ । ४ । १०३ | आभ्यां टान्ताभ्यां शोभमानेऽर्थे यः स्यात् । कर्मण्यं शौर्यम् ; वेम्यो नदः ॥ १०३ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy