________________
२४० ]
तेनेति
तृतीयान्ताद्
हस्ताद् देये कार्ये च
यः स्यात् ।
हस्त्यम् ॥ १०१ ॥
शोभमाने । ६ । ४ । १०२ ।
टान्तात् शोभमाने
इकण स्यात् ।
[ हैम-शब्दानुशासनस्य
कार्णवेष्टकिकं मुखम् ॥ १०२ ॥
कर्म-वेषाद् यः । ६ । ४ । १०३ |
आभ्यां
टान्ताभ्यां शोभमानेऽर्थे
यः स्यात् । कर्मण्यं शौर्यम् ; वेम्यो नदः ॥ १०३ ॥