________________
स्वोपज्ञ - लघुवृत्तिः ]
अध्यायिन्यर्थे
इकण् स्यात् । आशुचिकः सान्ध्यिकः ।। ७६ ॥
निकटादिषु वसति । ६ । ४ । ७७ ।
एभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे
इकण् स्यात् 1 नैकटिकः- आरण्यको भिक्षुः,
वामूलिकः ॥ ७७ ॥
सतीर्थ्यः । ६ । ४ । ७८ । समानतीर्थात् तत्र वसत्यर्थे
यो निपात्यते,
[ २२९
समानस्य च स-भावः । सतीर्थ्यः ।। ७८ ।।