________________
स्वोपज्ञ - लघुवृत्तिः ]
लालामिकः
प्रातिकण्ठिकः || ३७ ॥
परदाराऽऽदिभ्यो गच्छति । ६ । ४ । ३८ ।
एभ्यो
द्वितीयान्तेभ्यो गच्छत्यर्थे
इकण् स्यात् । पारिदारिकः, गौरुदारिकः ।। ३८ ।।
प्रतिपथाद् इकश्च । ६ । ४ । ३९ ॥
अस्माद्
द्वितीयान्ताद् गच्छति
इक
इकण् च स्यात् ।
[2.१४
प्रतिपथिकः - प्रातिपथिकः ॥ ३९ ॥
माथोत्तरपद-पद-व्याक्रन्दाद् धावति
। ६ । ४ । ४० ।