SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९४] [ हैम-शब्दानुशासनस्य गच्छति पथि दूते । ६ । ३ । २०३ | अमन्तात् पथि दूते च गच्छति अर्थ यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः पन्था दूतो वा ग्राम्यः ॥ २०३ ॥ भजति । ६ । ३ । २०४ । अमो भजत्यर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः, राष्ट्रियः ॥ २०४ ॥ महाराजाद् इण । ६ । २०५ । अतः अम भजति
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy