________________
१९४]
[ हैम-शब्दानुशासनस्य
गच्छति पथि दूते । ६ । ३ । २०३ |
अमन्तात् पथि दूते च गच्छति अर्थ
यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः पन्था दूतो वा
ग्राम्यः ॥ २०३ ॥
भजति । ६ । ३ । २०४ ।
अमो
भजत्यर्थे
यथोक्तं
प्रत्ययः स्यात् । स्रौघ्नः,
राष्ट्रियः ॥ २०४ ॥
महाराजाद् इण । ६ । २०५ ।
अतः
अम
भजति