________________
१८० ]
धर्मादौ
अण् स्यात्,
[ हैम-शब्दानुशासनस्य
इकलुक् च । आथर्वणः ॥ १६७ ॥
चरणादकञ् । ६ । ३ । १६८ । चरणः कठादिः । तदर्थात् तस्य इदम् - अर्थे धर्मादौ अकञ् स्यात् । काठको धर्मादिः,
चारककः ।। १६८ ॥
गोत्राद् अदण्डमाणव - शिष्ये | ६ | ३ | १६९ |
गोत्रार्थात् तस्य इदम्-अर्थे
दण्डमाण व शिष्यवर्जे अकव् स्यात् ।
औपगवकम् । अदण्डेत्यादीति किम् ?
काण्वा दण्डमाणवाः शिष्याः वा ॥
श्वतिकाऽऽदेरीयः । ६ । ३ । १७० ।