SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८० ] धर्मादौ अण् स्यात्, [ हैम-शब्दानुशासनस्य इकलुक् च । आथर्वणः ॥ १६७ ॥ चरणादकञ् । ६ । ३ । १६८ । चरणः कठादिः । तदर्थात् तस्य इदम् - अर्थे धर्मादौ अकञ् स्यात् । काठको धर्मादिः, चारककः ।। १६८ ॥ गोत्राद् अदण्डमाणव - शिष्ये | ६ | ३ | १६९ | गोत्रार्थात् तस्य इदम्-अर्थे दण्डमाण व शिष्यवर्जे अकव् स्यात् । औपगवकम् । अदण्डेत्यादीति किम् ? काण्वा दण्डमाणवाः शिष्याः वा ॥ श्वतिकाऽऽदेरीयः । ६ । ३ । १७० ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy