________________
स्वोपा-लघुत्तिः] कुशले कः स्यात् । अश्मकः,
अशनिकः ॥९७ ।। जाते । ६।३।९८। सप्तम्यन्तात् । जातेऽर्थे । यमविहितं अण्-एयणादयः स्युः। माथुरः, औत्सः, बाबः, नादेया
राष्ट्रियः ॥ ९॥ प्रावृष इकः। ६।३ । ९९ । अस्मात् सप्तम्यन्तात् .. जाते इका स्वात् ।
प्रावृषिकः।। ९९॥