________________
॥ श्रीः ॥
॥ वैयाकरणभूषणम् ॥
श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् । स्फोटरूपं यतः सर्व जगदेतद्विवर्तते ॥ १ ॥ अशेषफलदातारं भवाब्धितरणे तरिम् । शेषाशेषार्थलाभार्थं प्रार्थये शेषभूषणम् ॥ २ ॥ वाग्देवी यस्य जिह्वाग्रे नरीनर्ति सदा मुदा । भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ ३ ॥ पाणिन्यादिमुनीन्प्रणम्य पितरं रगोजिभट्टाभिधम् द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् ।। दुण्ढि गौतमजैमिनीयवचनव्याख्यातभिर्दूषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषयेय ।। ४ ।। नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम् । श्रीकोण्डभट्टः कुर्वेहं वैयाकरणभूषणम् ॥ ५ ॥
पारिप्सितप्रतिबन्धकव्यूहोपशमनाय विरचितं श्रीपतजलिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थ निबध्नन् चिकीर्षितं प्रतिजा. नीवे ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ॥ १ ॥
देवतान्तर त्यक्त्वा फणिन एव स्मरणं तु तस्य प्रकृतशास्त्रनिर्मात्रभ्यर्हितत्वेनेष्टतमत्वादित्याहुः । उद्धृत इत्यत्रास्माभि