________________
पदार्यदीपिका। कृत्यजन्यकार्यमात्मजन्य कार्यत्वात् घटवदित्यनुमानमेव तत्र प्रमाणम् । घटादावंशतः सिद्धसाधनवारणायाजन्यान्तं पक्षे विशेषणम् । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धाबुद्देश्यायामस्यादृष. णत्वे च तनोपादेयम् । एवं चेश्वरस्य सर्वज्ञतापि सिध्यति । केषां चित्पदार्थानां फलत्वेन केषां चित्सृज्यत्वेन केषां चिद्धे. तुत्वेन केषां चिदवच्छेदकत्वेन विषयीकरणादिति निरूपितमस्माभिस्तर्करत्ने । एवं वेदकर्तृत्वेनापि तसिद्धिः । तस्माद्यज्ञा. सर्वहुत ऋचः सामानि जज्ञिरे 'इति श्रुतेः । वेदः सकनुक वाक्यत्वात् भारतादिवदित्यनुमानाच्च वेदस्य सकर्तकत्वावगमाव । स्मार इतिस्मृतिरप्युक्तार्थपरा, स्मृतिर्यथा स्वसमानाविषयवाक्यापेक्षा तथा वेदः कल्पान्तरीयानुपूर्वीसदृशानुपूर्वीमानित्यन्यत्र निर्णीतत्वादित्यलं विस्तरः । तस्य चेश्वरस्योपासना श्रुतिस्मृत्यायनुसारेणानेकधा महभ्योवगन्तव्येति पल्लवे
बालबुद्धिप्रकाशार्थ पदार्थानां प्रदीपिका ॥ रङ्गोजिभट्टपुत्रेण कोण्डभट्टेन निर्मिता ॥१॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणरङ्गोजिमहात्मज
कोण्डभट्टकता पदार्थदीपिका समाता ॥