SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । संस्कारत्वजातिमान्संस्कारः॥ स विधा, वेगो भावना स्थितिस्थापकश्च ॥ वेगेन गच्छ. तीति प्रत्यक्षसिद्धवेगत्वजातिमान्वेगः ॥ मूर्तमात्रवृत्तिः॥ भा. वना च स्मृतिजनकः स्वजन्यस्मृतिनाश्यश्च संस्कार आत्म. तिरतीन्द्रियः पूर्वज्ञानजन्यः । तत्र ज्ञानस्यानुभवत्वेनैव कारणते. ति प्राञ्चः । नव्यास्तु सकृदनुभूतस्य स्मरणोत्तरं संस्कारनाशेन पुनर्विनानुभवमस्मरणप्रसङ्गात् पुनः पुनः स्मरणात् दृढतरसंस्कारोस्पत्तेरनुभवसिद्धत्वात् । अनुमितौ शाब्दबोधे च सत्यपि स्वर्ग नरकं चानुभवामीत्यऽप्रतीतेः । अनुभवत्वे जातौ प्रमाणाभावेन स्मृत्यन्यज्ञानत्वरूपस्यानुभवत्वस्य कारणतावच्छेदकत्वे गौरवा. पत्तेस्ततोपि लाघवाच्च ज्ञानत्वेनैव तत्कारणत्याहुः। तथा च पुनः पुनः स्मरणस्थले स्मरणादेव दृढतरसंस्कारात्पत्तिरिति । एतेषां पूर्वानुभवतजन्यसंस्कारतज्जन्यस्मृतीनां समानविषयत्वमतो न घटज्ञानात्पटस्मृतिः॥ स्थितिस्थापकश्च यथास्थितवस्तुस्थित्यानुमेय: । पृथिवीवृत्तिरतीन्द्रियश्च ॥ शब्दं शृणोपीत्यनुभवसिद्धशब्दत्वजातिमान् शब्दः ॥ स द्विधा ध्वनिवर्णश्च । तत्र ध्वनिः सङ्गीतशास्त्रसिद्धानेकभेदवान् तत्करणं मुखवीणादिवर्ण: ककारादिः । उभयत्रापि आकाशः समायिकारणम् । भेर्याकाशसंयोगवंशदलाकाशविभागादि रसमवायिकारणम् । जिव्हाताल्वादिसंयोगवंशदलवि. भागादिनिमित्तकारणम् । क चिच्छन्दोपि शन्दासमवायिकार• णम्, दूरभेरीताडनस्थले । तत्र भेर्याकाशसंयोगादुत्पन्नस्तारतरो न दूरस्थपुरुषीयश्रवणगोचरः । तस्य मन्दत्वनानुभवात् । किं तु भेरीशब्दा.वीचितरङ्गन्यायेन कदम्बमुकुलन्यायेन वार
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy