SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ विज्ञापनम् । बनारससंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली। इयं पुस्तकावली. खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषानिबद्धा बहवः प्रचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवादसहिताक्षअन्या मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकीयसाकृतपाठशालीयपण्डिता अव्ये ऽपि विद्वांसः शोधयन्ति । यैाहकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदेकैकस्य खण्डस्य कृते ॥ मूल्यं प्रापणव्ययश्च :) देयः । अन्यमहाशयैर्यैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां कृते १) मूल्यं प्रापणव्ययश्च ) देय इति ॥ ब्रजभूषणदास और कम्पनी, चांदनीचौक के उत्तर नई सड़क : बनारस ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy