________________
मुबर्थनिर्णयः।
१४३ त्वपराणि कृतः कट इति सामानाषिकरण्याभावप्रसङ्गादित्या. हुः । न च प्रकृतिप्रत्ययार्ययोरमेदान्वयबोधो ऽव्युत्पन्नः । ऐन्द्र वैश्वदेवीत्यादौ देवतादिविशिष्टामिक्षादिवाचकेषु तथा दर्शनेना. व्युत्पत्तेरभावात् । न चाश्रयमात्रार्यकत्वे प्रातिपदिकस्यापि तद. र्यकत्वात्मातिपदिकमात्रार्थकप्रथमया सह विकल्पापत्तिः। प्रातिपदिकार्थयात्रइति मात्रग्रहणाचदतिरिक्तार्थाभावे एष प्रथमावि. पानात् । द्वितीयादीनां पुनराश्रयत्वादिरूपकर्मवक्तेरपि वाच्यतापच्छेदिकाया वाच्यत्वादिति ॥ सम्बन्धः षष्ठयर्थः । षष्ठीशेषइति सूत्रात् । शेषे, सम्बन्धमात्रविवक्षायामिति व्याख्यानाद । ओदनस्य पाक इति कर्मतायां षष्ठीत्यादिकं कथमिति चेत् । अत्र वक्ष्यामः । नन्वाश्रयोपि न विभक्त्यर्थः। घटादिरूपस्य तस्य प्रकृत्यैव लाभात् । एवमवाधिरपि वृक्षादिरूपो न विभक्त्यर्थः । उद्देश्योपि ब्राह्मणादिर्नार्थः । तथा चाश्रयत्वादिकमेवार्थः । अनन्यलभ्यत्वात् । तब निरूपकत्वादिना धात्वर्थवे. ति । तस्मकारकबोधस्य सर्वसिदस्य संसर्गतयापि लाभ इत्या. दिहेतुकतामालम्ब्य खण्डयितुमशक्यत्वात् । कर्मणिद्वितीयेत्यादेः शक्तितद्वतोस्तादात्म्याभ्युपगमेनोपपत्तेः । अन्यथा दयेकयोर्द्विपचने इत्यायनुरोधादेकवचनादेः संख्याविशिष्टाश्रयवाचकतापचेर्दुरित्वापत्तः । तिङ्कदादेस्तु पचति पक्ता पक्व इत्यादिमयोगेष्वाश्रयबाधानुरोधात् । कृतः कटा देवदत्तः पचति इति सामानाधिकरण्यप्रतीतेयुष्मधुपपदे समानाधिकरणे स्थानिन्यपि मध्यम इति व्यवहारस्योपपत्तथानुरोधायुक्तं कर्तृकर्मादिवाचकत्वम् । सुपां च प्रकृत्यैवाश्रयलाभान तथात्वसम्भवः । पञ्चम्याधर्थकबाबीयादीनामप्युक्तरीत्यैव तत्तद्विभक्तिप्रकृत्पर्थकत्वस्वीकारेण धर्मिपरत्त्वनिर्वाहेण धर्मिवाचकत्वासापकत्वात्। अन्य