SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सारखतव्याकरणे । क्रमाङ्कः सूत्राणि.क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ८७४ वयो यस्य किति १३२९ वादीपोः शतुः । ७६८ विदरिद्राकास्____णादौ- वो वा व. १३३१ वादीपोः शतुरि- काश्जायउष तव्यः सत्र वाशब्दाद्वि- एभ्यो वाम् १३६४ वरः रुक्तानां जक्षा- ६९९ विधिसंभावनयोः ९८ वर्ग वर्गान्तः दीनां च शतु- ४२८ विनासहनमऋते १८ वर्णविरोधो लो- नित्यं नुम्प्रति- निर्धारणखाम्या. पशू षेधो वक्तव्यो न. दिभिश्च ३२ वर्णशिरोबिन्दुर- पुंसके शौ वा । ६५५ विन्मतुवतुतृप्रत्य- नुखारस १११९ वान्यत्र लुगनुव- . याना लोपश्च इ. १४९२ वर्णात्कारः तते छादौ १७ वर्णादर्शनं लोपः ९७ वा पदान्ते ११४९ विपराभ्यां जेः 11८३ वतमानाथाया । २१२ वामि |१४८७ विपूर्वस्य दधातेः अपि विभक्तः ३१३ वाम् शसि करोतेरर्थे क्यप् स्मयोगे भूतार्थता ४७६ वा टाङयोः ५४५ विभक्तिलोपे कृते वक्तव्या . ४३४ वारणार्थयोगे ६८८ वर्तमाने दन्तस्य दत तृतीया ११०५ वलयान्तस्य वा १२१ विभक्त्यन्तं पद २४० वावसाने नुक २४१ विरामोऽवसानं ११०९ वशेर्यडि न संप्र. ६६९ विंशतेस्तिलोपः सारणम् . २४५ वाहो वो शसादौ ६६८ विंशत्यादेवी त. २३६ वां रसे खरे मद्र १२७५ वसिक्षुधोरिट्र १०२० विजेः पर इट् ३४६ विशेष्यपूर्वसंबो. ३०२ वसोर्व उः किद्वक्तव्यः धनेतरपूर्व वा सं. १०७ वाचस्पत्यादयः | ११५२ वित्तेरन्तो वा सद बोधनं हित्वान्य. संप्रसारणं आति स्मात्संबोधनात्प. ६३६ वाचो ग्मिनिः १३३३ विदेर्वा वसुः रयो ते आदेशा ६०९ वातातीसाराभ्यां ८९६ विदो नवानां भवन्ति त्यादीनां णबा| ४२४ विश्लेषावधौ प३७७ ॥ दिवा . २६८ वासु किन् श्चमी
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy