SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणे ७८१ आय: भूते क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि, | क्रमाङ्कः सूत्राणि. ११५३ आङो दोऽनास्य- ६९८ आदाथ ई ३२८ आमा विहरणे । २३९ आदिजबानां । १८३ आम्डेनियश्च ११५७ आडो यमहनः ___ झभान्तस्य झभाः ८३८ आम्प्रत्ययो ११४४ आचार उपमा. स्वोः यस्माद्विहितः स. नात् १२८५ आदितः कर्मणि चेदात्मनेपदी त१२२३ आट्यसुभगस्थूल- निष्ठा कर्तरि च हि अनुप्रयुक्तकृञ् पलितनमान्धप्रि. वाच्या आत्मनेपदं भ्व. येषु कृञः ख्युट् ५५८ आदिखरस्य ञ्णि- सो त्मनेपदम् वाच्यः ति च वृद्धिः १९४ आम् शसि १०९९ आतः १२८२ आदीदितः. ३३१ आम् स्भौ ८६७ आतिसकोकारलोपः खरे | १३६५ आइतः किर्दिश्च ५६६ आयनेयीनीयियः ८०४ आतो णपूडौ ५५१ आदेश्च द्वन्द्वे फढखछघां प्रत्य१५७ आतो धातोर्लोपः यादीनाम् ८०५ आतोऽनपि ७४८ आदेः ष्णः स्नः । २४ आरै औ वृद्धिः ८०९, १३ आद्यन्ताभ्याम् । १२४२ आतो मनिनक्क- ४२६ आधारे सप्तमी ६३८ आलाटौ कुत्सित भाषिणि निब्वनिपः १९६ आपः १३५३ अलो जिलोपा. ११७५ आतो युक् १०९० आप्नोतेरीः भावो वाच्यः ११९२ , २०३ आवतः स्त्रियाम् | ७१८ आशिषि १२० आत्खसयोरुः ३६५ आबन्तस्यानाब. | ७०३ आशीःप्रेरणयोः ७८८ आदन्तानां य. न्तस्यापि कप्रत्यये ७१९ आशीर्यादादेः मिरमिमनीनां से. परे बहुव्रीहौ वा पंकिदिति वक्तरिट्र सक् च पे १४४ आभिमुख्यामि । व्यम् वक्तव्यौ . व्यक्तये हेशब्दस्य | १२५९ आ सर्वादेः ६८४ आदनुदात्तडितः प्राक्प्रयोगः १३२८ आसेरानई ८८४ आदन्तविदद्वि- | ७१२ आभ्वोर्णादौ । २५९ आसौ ... षामन उस् वा । ४०९ आमन्त्रण च: । ९३२ आहश्च वक्तव्यः १४२ आमन्त्रणे सिधिः १११ आदबे लोपश् । ८९८ आमि विदेन गुणः १४७५ इकू कृष्यादिभ्य
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy