________________
(७५) षण्णाम् । षड्त्सु । षट्सु । षकारान्तो दोष्शब्दः
णषमसत् परे स्यादिविधौ च । २ । १ । ६० । . इतः परकायें कर्तव्ये पूर्वस्मिश्च स्यादिविधौ च विधातव्ये णकारषकारावसदिव स्याताम् । अत्र षत्वस्य रुस्वरूपे परकायें-- सत्त्वात् ' सो रुः । इति रुत्वे विप्सर्गे च दोः दोषौ दोषः । दोष. दोषौ दोषः । दोष+टा इति स्थिते । दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतोदत्पनसहृदसन्यूषन्नुदन्दोषन्यकन्शकन् वा ।२।१।१०१।
दन्तादीनां शसादौ स्यादौ परे दत् इत्यादव आदेशा वा... स्युः। दोषन्+टा अनोऽकारस्य लुकि णत्वे च दोष्णा पक्षे दोषा, दोषभ्यां दोाम्, दोषभिः दोभिः । दोष्णे दोषे, दोषभ्यां दोाम् , दोषभ्यः दोर्यः । दोष्णः दोषः, दोषभ्यां दोर्ध्याम्,.. दोषभ्यः दोऱ्याः । दोष्णः दोषः, दोष्णोः दोषोः, दोष्णां दोषाम् ।.. दोष्णि, दोषणि दोषि, दोष्णोः दोषोः, दोषसु दोःषु दोषु । अत्र नाम्यन्तस्येत्यादिना सुपः षत्वम्, 'शषसे शषसं वा' इति रो विकल्पेन षत्वे पक्षे विसर्गे रूपद्वयम् । आदेशाभावे एकमिति. रूपत्रयम् । सजुष्शब्दः
सजुषः । २।१।७३ । सजुषः पदान्ते रुः स्यात् । षत्वस्य कृत्त्वाभावेन 'रोरुः । इत्यप्राप्तौ योगारम्भः ।