________________
एतैः । एतस्मै एताभ्याम् एतेभ्यः । एतस्माद् एताभ्याम् एतेभ्यः । एतस्य एतयोः एतेषाम् । एतस्मिन् एतयोः एतेषु । अन्वादेशे तु त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते । २।१।३३ । ___ किञ्चित् कार्य कर्तुमुपात्तस्य कार्यान्तरं कर्तुं पुनरुपादानमन्वादेशः । स्यदादिसम्बन्धिन एतदोऽन्वादेशे वाच्ये द्वितीयायां टायामोसि च परे एनदित्यादेशः स्यात् । एनम् एनौ एनान् । एनेन । एनयोः । एनयोः । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । सुशीलावेतौ एनौ गुरवो मानयन्ति । छकारान्तस्तत्त्वप्राच्छशब्दः-'अनुनासिके च्छ्कोः शूटू' इति च्छः शकारे 'यनसून इत्यादिना शस्य षत्वे 'धुटस्तृतीयः' इति तृतीये 'विरामे वा" इति वा प्रथमे तत्त्वप्राट् तत्त्वप्राड् तत्त्वप्राच्छौ तत्त्वप्राच्छः । तत्त्वप्नाच्छं तत्त्वप्राच्छौ तत्त्वप्राच्छः । तत्त्वप्राच्छा तत्त्वप्राड्भ्यां तत्त्वप्राभिः। तत्त्वप्राच्छे तत्त्वप्राड्भ्यां तत्त्वप्राड्भ्यः । तत्त्वप्राच्छ, तत्त्वप्राड्भ्यां तत्त्वप्राइभ्यः तत्त्वप्राच्छः तत्त्वप्राच्छोः तत्त्वप्राच्छाम्। तत्त्वप्राच्छि तत्त्वप्राच्छोः तत्त्वप्रात्सु तत्त्वप्राट्सु । हे तत्त्वप्राट्डू तत्त्वप्राच्छौ हे तत्त्वप्राच्छः। थकारान्तोऽग्निमथ्शब्द:-'धुटस्तृतीयः विरामे वा ' अग्निमद् अग्निमत् अग्निमथौ अग्निमयः । अग्निमथम् अग्निमथौ अग्निमथः । अग्निमथा अग्निमभ्याम् अग्निमन्दिः । अग्निमथे अग्निमद्भ्याम् अग्निमयः । अग्निमय: अग्निमभ्याम् अग्निमदृभ्यः। अग्निमथः अग्निमथोः अग्निमयाम्।