________________
( ६७ )
अकारान्तः सम्राज् शब्दः - क्विवन्ते राजतौ परे समो मकारस्य मकार एव नानुस्वारो भवति । सम्राज्+सि इति स्थिते सेलुकि यजसृजमृजराजभ्राजभ्रस्जवञ्श्चपरिव्राजः शः षः । २ । ११८७ यजादीनां धातूनां चजोः शकारस्य च धुटि प्रत्यये परे पदान्ते च षः स्यात् । ' घुटस्तृतीयः ' 'विरामे वा " सम्राड् सम्राजौ सम्राजः । सम्राजं सम्राजौ सम्राजः । सम्राजा सम्राड्भ्यां सम्राभिः । सम्राजे सम्राड्भ्यां सम्राड्भ्यः । सम्राजः सम्राड्भ्यां सम्राड्भ्यः । सम्राजः सम्राजोः सम्राजाम् । सम्राजः सम्राजोः सम्राट्सु सम्राड्त्सु । एवं मूलवृश्चशब्दस्य मूलवृट् मूलवृड् मूलवृश्चौ मूलवृश्चः । मूलवृड्भ्यामित्यादयः । जकारान्तो युज् शब्द:- युज्+सि इति स्थिते
1
यो समासे । १ । ४ । ७१ ।
युपी योगे' इत्यस्यासमासे घुडन्तस्य घुटः प्राग् छुटि परे नोन्तः स्यात् । युन्ज्+सि इति स्थिते सेर्लुकि जश्च लुकि युजञ्च - क्रुञ्चो नो ङः । २ । १ । ७१ । युज-कुचां नकारस्य पदान्ते ङकारः स्यात् । युङ् युन्नौ युजः । युञ्जं युजौ युजः । युजा ।
1
6
चजः कगम् । २ । १ । ८६ । चकारजकारयोटि प्रत्यये पदान्ते च कगौ स्याताम् ॥ युग्भ्यां युग्भिः । युजे युग्म्यां युग्भ्यः । युजः युग्म्यां युग्भ्यः ।